Declension table of ?vṛttikṣīṇā

Deva

FeminineSingularDualPlural
Nominativevṛttikṣīṇā vṛttikṣīṇe vṛttikṣīṇāḥ
Vocativevṛttikṣīṇe vṛttikṣīṇe vṛttikṣīṇāḥ
Accusativevṛttikṣīṇām vṛttikṣīṇe vṛttikṣīṇāḥ
Instrumentalvṛttikṣīṇayā vṛttikṣīṇābhyām vṛttikṣīṇābhiḥ
Dativevṛttikṣīṇāyai vṛttikṣīṇābhyām vṛttikṣīṇābhyaḥ
Ablativevṛttikṣīṇāyāḥ vṛttikṣīṇābhyām vṛttikṣīṇābhyaḥ
Genitivevṛttikṣīṇāyāḥ vṛttikṣīṇayoḥ vṛttikṣīṇānām
Locativevṛttikṣīṇāyām vṛttikṣīṇayoḥ vṛttikṣīṇāsu

Adverb -vṛttikṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria