Declension table of ?vṛttikṛt

Deva

MasculineSingularDualPlural
Nominativevṛttikṛt vṛttikṛtau vṛttikṛtaḥ
Vocativevṛttikṛt vṛttikṛtau vṛttikṛtaḥ
Accusativevṛttikṛtam vṛttikṛtau vṛttikṛtaḥ
Instrumentalvṛttikṛtā vṛttikṛdbhyām vṛttikṛdbhiḥ
Dativevṛttikṛte vṛttikṛdbhyām vṛttikṛdbhyaḥ
Ablativevṛttikṛtaḥ vṛttikṛdbhyām vṛttikṛdbhyaḥ
Genitivevṛttikṛtaḥ vṛttikṛtoḥ vṛttikṛtām
Locativevṛttikṛti vṛttikṛtoḥ vṛttikṛtsu

Compound vṛttikṛt -

Adverb -vṛttikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria