Declension table of ?vṛttihantṛ

Deva

NeuterSingularDualPlural
Nominativevṛttihantṛ vṛttihantṛṇī vṛttihantṝṇi
Vocativevṛttihantṛ vṛttihantṛṇī vṛttihantṝṇi
Accusativevṛttihantṛ vṛttihantṛṇī vṛttihantṝṇi
Instrumentalvṛttihantṛṇā vṛttihantṛbhyām vṛttihantṛbhiḥ
Dativevṛttihantṛṇe vṛttihantṛbhyām vṛttihantṛbhyaḥ
Ablativevṛttihantṛṇaḥ vṛttihantṛbhyām vṛttihantṛbhyaḥ
Genitivevṛttihantṛṇaḥ vṛttihantṛṇoḥ vṛttihantṝṇām
Locativevṛttihantṛṇi vṛttihantṛṇoḥ vṛttihantṛṣu

Compound vṛttihantṛ -

Adverb -vṛttihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria