Declension table of ?vṛttihantṛ

Deva

MasculineSingularDualPlural
Nominativevṛttihantā vṛttihantārau vṛttihantāraḥ
Vocativevṛttihantaḥ vṛttihantārau vṛttihantāraḥ
Accusativevṛttihantāram vṛttihantārau vṛttihantṝn
Instrumentalvṛttihantrā vṛttihantṛbhyām vṛttihantṛbhiḥ
Dativevṛttihantre vṛttihantṛbhyām vṛttihantṛbhyaḥ
Ablativevṛttihantuḥ vṛttihantṛbhyām vṛttihantṛbhyaḥ
Genitivevṛttihantuḥ vṛttihantroḥ vṛttihantṝṇām
Locativevṛttihantari vṛttihantroḥ vṛttihantṛṣu

Compound vṛttihantṛ -

Adverb -vṛttihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria