Declension table of ?vṛttidāna

Deva

NeuterSingularDualPlural
Nominativevṛttidānam vṛttidāne vṛttidānāni
Vocativevṛttidāna vṛttidāne vṛttidānāni
Accusativevṛttidānam vṛttidāne vṛttidānāni
Instrumentalvṛttidānena vṛttidānābhyām vṛttidānaiḥ
Dativevṛttidānāya vṛttidānābhyām vṛttidānebhyaḥ
Ablativevṛttidānāt vṛttidānābhyām vṛttidānebhyaḥ
Genitivevṛttidānasya vṛttidānayoḥ vṛttidānānām
Locativevṛttidāne vṛttidānayoḥ vṛttidāneṣu

Compound vṛttidāna -

Adverb -vṛttidānam -vṛttidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria