Declension table of ?vṛttibhaṅga

Deva

MasculineSingularDualPlural
Nominativevṛttibhaṅgaḥ vṛttibhaṅgau vṛttibhaṅgāḥ
Vocativevṛttibhaṅga vṛttibhaṅgau vṛttibhaṅgāḥ
Accusativevṛttibhaṅgam vṛttibhaṅgau vṛttibhaṅgān
Instrumentalvṛttibhaṅgena vṛttibhaṅgābhyām vṛttibhaṅgaiḥ vṛttibhaṅgebhiḥ
Dativevṛttibhaṅgāya vṛttibhaṅgābhyām vṛttibhaṅgebhyaḥ
Ablativevṛttibhaṅgāt vṛttibhaṅgābhyām vṛttibhaṅgebhyaḥ
Genitivevṛttibhaṅgasya vṛttibhaṅgayoḥ vṛttibhaṅgānām
Locativevṛttibhaṅge vṛttibhaṅgayoḥ vṛttibhaṅgeṣu

Compound vṛttibhaṅga -

Adverb -vṛttibhaṅgam -vṛttibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria