Declension table of ?vṛttibhāj

Deva

NeuterSingularDualPlural
Nominativevṛttibhāk vṛttibhājī vṛttibhāñji
Vocativevṛttibhāk vṛttibhājī vṛttibhāñji
Accusativevṛttibhāk vṛttibhājī vṛttibhāñji
Instrumentalvṛttibhājā vṛttibhāgbhyām vṛttibhāgbhiḥ
Dativevṛttibhāje vṛttibhāgbhyām vṛttibhāgbhyaḥ
Ablativevṛttibhājaḥ vṛttibhāgbhyām vṛttibhāgbhyaḥ
Genitivevṛttibhājaḥ vṛttibhājoḥ vṛttibhājām
Locativevṛttibhāji vṛttibhājoḥ vṛttibhākṣu

Compound vṛttibhāk -

Adverb -vṛttibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria