Declension table of ?vṛttaślāghinī

Deva

FeminineSingularDualPlural
Nominativevṛttaślāghinī vṛttaślāghinyau vṛttaślāghinyaḥ
Vocativevṛttaślāghini vṛttaślāghinyau vṛttaślāghinyaḥ
Accusativevṛttaślāghinīm vṛttaślāghinyau vṛttaślāghinīḥ
Instrumentalvṛttaślāghinyā vṛttaślāghinībhyām vṛttaślāghinībhiḥ
Dativevṛttaślāghinyai vṛttaślāghinībhyām vṛttaślāghinībhyaḥ
Ablativevṛttaślāghinyāḥ vṛttaślāghinībhyām vṛttaślāghinībhyaḥ
Genitivevṛttaślāghinyāḥ vṛttaślāghinyoḥ vṛttaślāghinīnām
Locativevṛttaślāghinyām vṛttaślāghinyoḥ vṛttaślāghinīṣu

Compound vṛttaślāghini - vṛttaślāghinī -

Adverb -vṛttaślāghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria