Declension table of ?vṛttaśastra

Deva

MasculineSingularDualPlural
Nominativevṛttaśastraḥ vṛttaśastrau vṛttaśastrāḥ
Vocativevṛttaśastra vṛttaśastrau vṛttaśastrāḥ
Accusativevṛttaśastram vṛttaśastrau vṛttaśastrān
Instrumentalvṛttaśastreṇa vṛttaśastrābhyām vṛttaśastraiḥ vṛttaśastrebhiḥ
Dativevṛttaśastrāya vṛttaśastrābhyām vṛttaśastrebhyaḥ
Ablativevṛttaśastrāt vṛttaśastrābhyām vṛttaśastrebhyaḥ
Genitivevṛttaśastrasya vṛttaśastrayoḥ vṛttaśastrāṇām
Locativevṛttaśastre vṛttaśastrayoḥ vṛttaśastreṣu

Compound vṛttaśastra -

Adverb -vṛttaśastram -vṛttaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria