Declension table of ?vṛttaśālin

Deva

MasculineSingularDualPlural
Nominativevṛttaśālī vṛttaśālinau vṛttaśālinaḥ
Vocativevṛttaśālin vṛttaśālinau vṛttaśālinaḥ
Accusativevṛttaśālinam vṛttaśālinau vṛttaśālinaḥ
Instrumentalvṛttaśālinā vṛttaśālibhyām vṛttaśālibhiḥ
Dativevṛttaśāline vṛttaśālibhyām vṛttaśālibhyaḥ
Ablativevṛttaśālinaḥ vṛttaśālibhyām vṛttaśālibhyaḥ
Genitivevṛttaśālinaḥ vṛttaśālinoḥ vṛttaśālinām
Locativevṛttaśālini vṛttaśālinoḥ vṛttaśāliṣu

Compound vṛttaśāli -

Adverb -vṛttaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria