Declension table of ?vṛttavat

Deva

NeuterSingularDualPlural
Nominativevṛttavat vṛttavantī vṛttavatī vṛttavanti
Vocativevṛttavat vṛttavantī vṛttavatī vṛttavanti
Accusativevṛttavat vṛttavantī vṛttavatī vṛttavanti
Instrumentalvṛttavatā vṛttavadbhyām vṛttavadbhiḥ
Dativevṛttavate vṛttavadbhyām vṛttavadbhyaḥ
Ablativevṛttavataḥ vṛttavadbhyām vṛttavadbhyaḥ
Genitivevṛttavataḥ vṛttavatoḥ vṛttavatām
Locativevṛttavati vṛttavatoḥ vṛttavatsu

Adverb -vṛttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria