Declension table of ?vṛttavat

Deva

MasculineSingularDualPlural
Nominativevṛttavān vṛttavantau vṛttavantaḥ
Vocativevṛttavan vṛttavantau vṛttavantaḥ
Accusativevṛttavantam vṛttavantau vṛttavataḥ
Instrumentalvṛttavatā vṛttavadbhyām vṛttavadbhiḥ
Dativevṛttavate vṛttavadbhyām vṛttavadbhyaḥ
Ablativevṛttavataḥ vṛttavadbhyām vṛttavadbhyaḥ
Genitivevṛttavataḥ vṛttavatoḥ vṛttavatām
Locativevṛttavati vṛttavatoḥ vṛttavatsu

Compound vṛttavat -

Adverb -vṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria