Declension table of ?vṛttavaktra

Deva

NeuterSingularDualPlural
Nominativevṛttavaktram vṛttavaktre vṛttavaktrāṇi
Vocativevṛttavaktra vṛttavaktre vṛttavaktrāṇi
Accusativevṛttavaktram vṛttavaktre vṛttavaktrāṇi
Instrumentalvṛttavaktreṇa vṛttavaktrābhyām vṛttavaktraiḥ
Dativevṛttavaktrāya vṛttavaktrābhyām vṛttavaktrebhyaḥ
Ablativevṛttavaktrāt vṛttavaktrābhyām vṛttavaktrebhyaḥ
Genitivevṛttavaktrasya vṛttavaktrayoḥ vṛttavaktrāṇām
Locativevṛttavaktre vṛttavaktrayoḥ vṛttavaktreṣu

Compound vṛttavaktra -

Adverb -vṛttavaktram -vṛttavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria