Declension table of ?vṛttavārttika

Deva

NeuterSingularDualPlural
Nominativevṛttavārttikam vṛttavārttike vṛttavārttikāni
Vocativevṛttavārttika vṛttavārttike vṛttavārttikāni
Accusativevṛttavārttikam vṛttavārttike vṛttavārttikāni
Instrumentalvṛttavārttikena vṛttavārttikābhyām vṛttavārttikaiḥ
Dativevṛttavārttikāya vṛttavārttikābhyām vṛttavārttikebhyaḥ
Ablativevṛttavārttikāt vṛttavārttikābhyām vṛttavārttikebhyaḥ
Genitivevṛttavārttikasya vṛttavārttikayoḥ vṛttavārttikānām
Locativevṛttavārttike vṛttavārttikayoḥ vṛttavārttikeṣu

Compound vṛttavārttika -

Adverb -vṛttavārttikam -vṛttavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria