Declension table of ?vṛttaujasā

Deva

FeminineSingularDualPlural
Nominativevṛttaujasā vṛttaujase vṛttaujasāḥ
Vocativevṛttaujase vṛttaujase vṛttaujasāḥ
Accusativevṛttaujasām vṛttaujase vṛttaujasāḥ
Instrumentalvṛttaujasayā vṛttaujasābhyām vṛttaujasābhiḥ
Dativevṛttaujasāyai vṛttaujasābhyām vṛttaujasābhyaḥ
Ablativevṛttaujasāyāḥ vṛttaujasābhyām vṛttaujasābhyaḥ
Genitivevṛttaujasāyāḥ vṛttaujasayoḥ vṛttaujasānām
Locativevṛttaujasāyām vṛttaujasayoḥ vṛttaujasāsu

Adverb -vṛttaujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria