Declension table of ?vṛttatva

Deva

NeuterSingularDualPlural
Nominativevṛttatvam vṛttatve vṛttatvāni
Vocativevṛttatva vṛttatve vṛttatvāni
Accusativevṛttatvam vṛttatve vṛttatvāni
Instrumentalvṛttatvena vṛttatvābhyām vṛttatvaiḥ
Dativevṛttatvāya vṛttatvābhyām vṛttatvebhyaḥ
Ablativevṛttatvāt vṛttatvābhyām vṛttatvebhyaḥ
Genitivevṛttatvasya vṛttatvayoḥ vṛttatvānām
Locativevṛttatve vṛttatvayoḥ vṛttatveṣu

Compound vṛttatva -

Adverb -vṛttatvam -vṛttatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria