Declension table of ?vṛttatuṇḍā

Deva

FeminineSingularDualPlural
Nominativevṛttatuṇḍā vṛttatuṇḍe vṛttatuṇḍāḥ
Vocativevṛttatuṇḍe vṛttatuṇḍe vṛttatuṇḍāḥ
Accusativevṛttatuṇḍām vṛttatuṇḍe vṛttatuṇḍāḥ
Instrumentalvṛttatuṇḍayā vṛttatuṇḍābhyām vṛttatuṇḍābhiḥ
Dativevṛttatuṇḍāyai vṛttatuṇḍābhyām vṛttatuṇḍābhyaḥ
Ablativevṛttatuṇḍāyāḥ vṛttatuṇḍābhyām vṛttatuṇḍābhyaḥ
Genitivevṛttatuṇḍāyāḥ vṛttatuṇḍayoḥ vṛttatuṇḍānām
Locativevṛttatuṇḍāyām vṛttatuṇḍayoḥ vṛttatuṇḍāsu

Adverb -vṛttatuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria