Declension table of ?vṛttatuṇḍa

Deva

NeuterSingularDualPlural
Nominativevṛttatuṇḍam vṛttatuṇḍe vṛttatuṇḍāni
Vocativevṛttatuṇḍa vṛttatuṇḍe vṛttatuṇḍāni
Accusativevṛttatuṇḍam vṛttatuṇḍe vṛttatuṇḍāni
Instrumentalvṛttatuṇḍena vṛttatuṇḍābhyām vṛttatuṇḍaiḥ
Dativevṛttatuṇḍāya vṛttatuṇḍābhyām vṛttatuṇḍebhyaḥ
Ablativevṛttatuṇḍāt vṛttatuṇḍābhyām vṛttatuṇḍebhyaḥ
Genitivevṛttatuṇḍasya vṛttatuṇḍayoḥ vṛttatuṇḍānām
Locativevṛttatuṇḍe vṛttatuṇḍayoḥ vṛttatuṇḍeṣu

Compound vṛttatuṇḍa -

Adverb -vṛttatuṇḍam -vṛttatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria