Declension table of ?vṛttatuṇḍa

Deva

MasculineSingularDualPlural
Nominativevṛttatuṇḍaḥ vṛttatuṇḍau vṛttatuṇḍāḥ
Vocativevṛttatuṇḍa vṛttatuṇḍau vṛttatuṇḍāḥ
Accusativevṛttatuṇḍam vṛttatuṇḍau vṛttatuṇḍān
Instrumentalvṛttatuṇḍena vṛttatuṇḍābhyām vṛttatuṇḍaiḥ vṛttatuṇḍebhiḥ
Dativevṛttatuṇḍāya vṛttatuṇḍābhyām vṛttatuṇḍebhyaḥ
Ablativevṛttatuṇḍāt vṛttatuṇḍābhyām vṛttatuṇḍebhyaḥ
Genitivevṛttatuṇḍasya vṛttatuṇḍayoḥ vṛttatuṇḍānām
Locativevṛttatuṇḍe vṛttatuṇḍayoḥ vṛttatuṇḍeṣu

Compound vṛttatuṇḍa -

Adverb -vṛttatuṇḍam -vṛttatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria