Declension table of ?vṛttataṇḍula

Deva

MasculineSingularDualPlural
Nominativevṛttataṇḍulaḥ vṛttataṇḍulau vṛttataṇḍulāḥ
Vocativevṛttataṇḍula vṛttataṇḍulau vṛttataṇḍulāḥ
Accusativevṛttataṇḍulam vṛttataṇḍulau vṛttataṇḍulān
Instrumentalvṛttataṇḍulena vṛttataṇḍulābhyām vṛttataṇḍulaiḥ vṛttataṇḍulebhiḥ
Dativevṛttataṇḍulāya vṛttataṇḍulābhyām vṛttataṇḍulebhyaḥ
Ablativevṛttataṇḍulāt vṛttataṇḍulābhyām vṛttataṇḍulebhyaḥ
Genitivevṛttataṇḍulasya vṛttataṇḍulayoḥ vṛttataṇḍulānām
Locativevṛttataṇḍule vṛttataṇḍulayoḥ vṛttataṇḍuleṣu

Compound vṛttataṇḍula -

Adverb -vṛttataṇḍulam -vṛttataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria