Declension table of ?vṛttasvādhyāyavat

Deva

NeuterSingularDualPlural
Nominativevṛttasvādhyāyavat vṛttasvādhyāyavantī vṛttasvādhyāyavatī vṛttasvādhyāyavanti
Vocativevṛttasvādhyāyavat vṛttasvādhyāyavantī vṛttasvādhyāyavatī vṛttasvādhyāyavanti
Accusativevṛttasvādhyāyavat vṛttasvādhyāyavantī vṛttasvādhyāyavatī vṛttasvādhyāyavanti
Instrumentalvṛttasvādhyāyavatā vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhiḥ
Dativevṛttasvādhyāyavate vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhyaḥ
Ablativevṛttasvādhyāyavataḥ vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhyaḥ
Genitivevṛttasvādhyāyavataḥ vṛttasvādhyāyavatoḥ vṛttasvādhyāyavatām
Locativevṛttasvādhyāyavati vṛttasvādhyāyavatoḥ vṛttasvādhyāyavatsu

Adverb -vṛttasvādhyāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria