Declension table of ?vṛttasvādhyāyavat

Deva

MasculineSingularDualPlural
Nominativevṛttasvādhyāyavān vṛttasvādhyāyavantau vṛttasvādhyāyavantaḥ
Vocativevṛttasvādhyāyavan vṛttasvādhyāyavantau vṛttasvādhyāyavantaḥ
Accusativevṛttasvādhyāyavantam vṛttasvādhyāyavantau vṛttasvādhyāyavataḥ
Instrumentalvṛttasvādhyāyavatā vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhiḥ
Dativevṛttasvādhyāyavate vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhyaḥ
Ablativevṛttasvādhyāyavataḥ vṛttasvādhyāyavadbhyām vṛttasvādhyāyavadbhyaḥ
Genitivevṛttasvādhyāyavataḥ vṛttasvādhyāyavatoḥ vṛttasvādhyāyavatām
Locativevṛttasvādhyāyavati vṛttasvādhyāyavatoḥ vṛttasvādhyāyavatsu

Compound vṛttasvādhyāyavat -

Adverb -vṛttasvādhyāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria