Declension table of ?vṛttasudhodaya

Deva

MasculineSingularDualPlural
Nominativevṛttasudhodayaḥ vṛttasudhodayau vṛttasudhodayāḥ
Vocativevṛttasudhodaya vṛttasudhodayau vṛttasudhodayāḥ
Accusativevṛttasudhodayam vṛttasudhodayau vṛttasudhodayān
Instrumentalvṛttasudhodayena vṛttasudhodayābhyām vṛttasudhodayaiḥ vṛttasudhodayebhiḥ
Dativevṛttasudhodayāya vṛttasudhodayābhyām vṛttasudhodayebhyaḥ
Ablativevṛttasudhodayāt vṛttasudhodayābhyām vṛttasudhodayebhyaḥ
Genitivevṛttasudhodayasya vṛttasudhodayayoḥ vṛttasudhodayānām
Locativevṛttasudhodaye vṛttasudhodayayoḥ vṛttasudhodayeṣu

Compound vṛttasudhodaya -

Adverb -vṛttasudhodayam -vṛttasudhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria