Declension table of ?vṛttasampannā

Deva

FeminineSingularDualPlural
Nominativevṛttasampannā vṛttasampanne vṛttasampannāḥ
Vocativevṛttasampanne vṛttasampanne vṛttasampannāḥ
Accusativevṛttasampannām vṛttasampanne vṛttasampannāḥ
Instrumentalvṛttasampannayā vṛttasampannābhyām vṛttasampannābhiḥ
Dativevṛttasampannāyai vṛttasampannābhyām vṛttasampannābhyaḥ
Ablativevṛttasampannāyāḥ vṛttasampannābhyām vṛttasampannābhyaḥ
Genitivevṛttasampannāyāḥ vṛttasampannayoḥ vṛttasampannānām
Locativevṛttasampannāyām vṛttasampannayoḥ vṛttasampannāsu

Adverb -vṛttasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria