Declension table of ?vṛttasārāvalī

Deva

FeminineSingularDualPlural
Nominativevṛttasārāvalī vṛttasārāvalyau vṛttasārāvalyaḥ
Vocativevṛttasārāvali vṛttasārāvalyau vṛttasārāvalyaḥ
Accusativevṛttasārāvalīm vṛttasārāvalyau vṛttasārāvalīḥ
Instrumentalvṛttasārāvalyā vṛttasārāvalībhyām vṛttasārāvalībhiḥ
Dativevṛttasārāvalyai vṛttasārāvalībhyām vṛttasārāvalībhyaḥ
Ablativevṛttasārāvalyāḥ vṛttasārāvalībhyām vṛttasārāvalībhyaḥ
Genitivevṛttasārāvalyāḥ vṛttasārāvalyoḥ vṛttasārāvalīnām
Locativevṛttasārāvalyām vṛttasārāvalyoḥ vṛttasārāvalīṣu

Compound vṛttasārāvali - vṛttasārāvalī -

Adverb -vṛttasārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria