Declension table of ?vṛttasādinī

Deva

FeminineSingularDualPlural
Nominativevṛttasādinī vṛttasādinyau vṛttasādinyaḥ
Vocativevṛttasādini vṛttasādinyau vṛttasādinyaḥ
Accusativevṛttasādinīm vṛttasādinyau vṛttasādinīḥ
Instrumentalvṛttasādinyā vṛttasādinībhyām vṛttasādinībhiḥ
Dativevṛttasādinyai vṛttasādinībhyām vṛttasādinībhyaḥ
Ablativevṛttasādinyāḥ vṛttasādinībhyām vṛttasādinībhyaḥ
Genitivevṛttasādinyāḥ vṛttasādinyoḥ vṛttasādinīnām
Locativevṛttasādinyām vṛttasādinyoḥ vṛttasādinīṣu

Compound vṛttasādini - vṛttasādinī -

Adverb -vṛttasādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria