Declension table of ?vṛttasaṅketā

Deva

FeminineSingularDualPlural
Nominativevṛttasaṅketā vṛttasaṅkete vṛttasaṅketāḥ
Vocativevṛttasaṅkete vṛttasaṅkete vṛttasaṅketāḥ
Accusativevṛttasaṅketām vṛttasaṅkete vṛttasaṅketāḥ
Instrumentalvṛttasaṅketayā vṛttasaṅketābhyām vṛttasaṅketābhiḥ
Dativevṛttasaṅketāyai vṛttasaṅketābhyām vṛttasaṅketābhyaḥ
Ablativevṛttasaṅketāyāḥ vṛttasaṅketābhyām vṛttasaṅketābhyaḥ
Genitivevṛttasaṅketāyāḥ vṛttasaṅketayoḥ vṛttasaṅketānām
Locativevṛttasaṅketāyām vṛttasaṅketayoḥ vṛttasaṅketāsu

Adverb -vṛttasaṅketam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria