Declension table of ?vṛttasaṅketa

Deva

NeuterSingularDualPlural
Nominativevṛttasaṅketam vṛttasaṅkete vṛttasaṅketāni
Vocativevṛttasaṅketa vṛttasaṅkete vṛttasaṅketāni
Accusativevṛttasaṅketam vṛttasaṅkete vṛttasaṅketāni
Instrumentalvṛttasaṅketena vṛttasaṅketābhyām vṛttasaṅketaiḥ
Dativevṛttasaṅketāya vṛttasaṅketābhyām vṛttasaṅketebhyaḥ
Ablativevṛttasaṅketāt vṛttasaṅketābhyām vṛttasaṅketebhyaḥ
Genitivevṛttasaṅketasya vṛttasaṅketayoḥ vṛttasaṅketānām
Locativevṛttasaṅkete vṛttasaṅketayoḥ vṛttasaṅketeṣu

Compound vṛttasaṅketa -

Adverb -vṛttasaṅketam -vṛttasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria