Declension table of ?vṛttaratnāvalī

Deva

FeminineSingularDualPlural
Nominativevṛttaratnāvalī vṛttaratnāvalyau vṛttaratnāvalyaḥ
Vocativevṛttaratnāvali vṛttaratnāvalyau vṛttaratnāvalyaḥ
Accusativevṛttaratnāvalīm vṛttaratnāvalyau vṛttaratnāvalīḥ
Instrumentalvṛttaratnāvalyā vṛttaratnāvalībhyām vṛttaratnāvalībhiḥ
Dativevṛttaratnāvalyai vṛttaratnāvalībhyām vṛttaratnāvalībhyaḥ
Ablativevṛttaratnāvalyāḥ vṛttaratnāvalībhyām vṛttaratnāvalībhyaḥ
Genitivevṛttaratnāvalyāḥ vṛttaratnāvalyoḥ vṛttaratnāvalīnām
Locativevṛttaratnāvalyām vṛttaratnāvalyoḥ vṛttaratnāvalīṣu

Compound vṛttaratnāvali - vṛttaratnāvalī -

Adverb -vṛttaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria