Declension table of ?vṛttaratnāvali

Deva

FeminineSingularDualPlural
Nominativevṛttaratnāvaliḥ vṛttaratnāvalī vṛttaratnāvalayaḥ
Vocativevṛttaratnāvale vṛttaratnāvalī vṛttaratnāvalayaḥ
Accusativevṛttaratnāvalim vṛttaratnāvalī vṛttaratnāvalīḥ
Instrumentalvṛttaratnāvalyā vṛttaratnāvalibhyām vṛttaratnāvalibhiḥ
Dativevṛttaratnāvalyai vṛttaratnāvalaye vṛttaratnāvalibhyām vṛttaratnāvalibhyaḥ
Ablativevṛttaratnāvalyāḥ vṛttaratnāvaleḥ vṛttaratnāvalibhyām vṛttaratnāvalibhyaḥ
Genitivevṛttaratnāvalyāḥ vṛttaratnāvaleḥ vṛttaratnāvalyoḥ vṛttaratnāvalīnām
Locativevṛttaratnāvalyām vṛttaratnāvalau vṛttaratnāvalyoḥ vṛttaratnāvaliṣu

Compound vṛttaratnāvali -

Adverb -vṛttaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria