Declension table of ?vṛttaratnākarapañcikā

Deva

FeminineSingularDualPlural
Nominativevṛttaratnākarapañcikā vṛttaratnākarapañcike vṛttaratnākarapañcikāḥ
Vocativevṛttaratnākarapañcike vṛttaratnākarapañcike vṛttaratnākarapañcikāḥ
Accusativevṛttaratnākarapañcikām vṛttaratnākarapañcike vṛttaratnākarapañcikāḥ
Instrumentalvṛttaratnākarapañcikayā vṛttaratnākarapañcikābhyām vṛttaratnākarapañcikābhiḥ
Dativevṛttaratnākarapañcikāyai vṛttaratnākarapañcikābhyām vṛttaratnākarapañcikābhyaḥ
Ablativevṛttaratnākarapañcikāyāḥ vṛttaratnākarapañcikābhyām vṛttaratnākarapañcikābhyaḥ
Genitivevṛttaratnākarapañcikāyāḥ vṛttaratnākarapañcikayoḥ vṛttaratnākarapañcikānām
Locativevṛttaratnākarapañcikāyām vṛttaratnākarapañcikayoḥ vṛttaratnākarapañcikāsu

Adverb -vṛttaratnākarapañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria