Declension table of ?vṛttaratnākarādarśa

Deva

MasculineSingularDualPlural
Nominativevṛttaratnākarādarśaḥ vṛttaratnākarādarśau vṛttaratnākarādarśāḥ
Vocativevṛttaratnākarādarśa vṛttaratnākarādarśau vṛttaratnākarādarśāḥ
Accusativevṛttaratnākarādarśam vṛttaratnākarādarśau vṛttaratnākarādarśān
Instrumentalvṛttaratnākarādarśena vṛttaratnākarādarśābhyām vṛttaratnākarādarśaiḥ vṛttaratnākarādarśebhiḥ
Dativevṛttaratnākarādarśāya vṛttaratnākarādarśābhyām vṛttaratnākarādarśebhyaḥ
Ablativevṛttaratnākarādarśāt vṛttaratnākarādarśābhyām vṛttaratnākarādarśebhyaḥ
Genitivevṛttaratnākarādarśasya vṛttaratnākarādarśayoḥ vṛttaratnākarādarśānām
Locativevṛttaratnākarādarśe vṛttaratnākarādarśayoḥ vṛttaratnākarādarśeṣu

Compound vṛttaratnākarādarśa -

Adverb -vṛttaratnākarādarśam -vṛttaratnākarādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria