Declension table of vṛttaratnākara

Deva

MasculineSingularDualPlural
Nominativevṛttaratnākaraḥ vṛttaratnākarau vṛttaratnākarāḥ
Vocativevṛttaratnākara vṛttaratnākarau vṛttaratnākarāḥ
Accusativevṛttaratnākaram vṛttaratnākarau vṛttaratnākarān
Instrumentalvṛttaratnākareṇa vṛttaratnākarābhyām vṛttaratnākaraiḥ vṛttaratnākarebhiḥ
Dativevṛttaratnākarāya vṛttaratnākarābhyām vṛttaratnākarebhyaḥ
Ablativevṛttaratnākarāt vṛttaratnākarābhyām vṛttaratnākarebhyaḥ
Genitivevṛttaratnākarasya vṛttaratnākarayoḥ vṛttaratnākarāṇām
Locativevṛttaratnākare vṛttaratnākarayoḥ vṛttaratnākareṣu

Compound vṛttaratnākara -

Adverb -vṛttaratnākaram -vṛttaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria