Declension table of ?vṛttapūraṇa

Deva

NeuterSingularDualPlural
Nominativevṛttapūraṇam vṛttapūraṇe vṛttapūraṇāni
Vocativevṛttapūraṇa vṛttapūraṇe vṛttapūraṇāni
Accusativevṛttapūraṇam vṛttapūraṇe vṛttapūraṇāni
Instrumentalvṛttapūraṇena vṛttapūraṇābhyām vṛttapūraṇaiḥ
Dativevṛttapūraṇāya vṛttapūraṇābhyām vṛttapūraṇebhyaḥ
Ablativevṛttapūraṇāt vṛttapūraṇābhyām vṛttapūraṇebhyaḥ
Genitivevṛttapūraṇasya vṛttapūraṇayoḥ vṛttapūraṇānām
Locativevṛttapūraṇe vṛttapūraṇayoḥ vṛttapūraṇeṣu

Compound vṛttapūraṇa -

Adverb -vṛttapūraṇam -vṛttapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria