Declension table of ?vṛttapīna

Deva

MasculineSingularDualPlural
Nominativevṛttapīnaḥ vṛttapīnau vṛttapīnāḥ
Vocativevṛttapīna vṛttapīnau vṛttapīnāḥ
Accusativevṛttapīnam vṛttapīnau vṛttapīnān
Instrumentalvṛttapīnena vṛttapīnābhyām vṛttapīnaiḥ vṛttapīnebhiḥ
Dativevṛttapīnāya vṛttapīnābhyām vṛttapīnebhyaḥ
Ablativevṛttapīnāt vṛttapīnābhyām vṛttapīnebhyaḥ
Genitivevṛttapīnasya vṛttapīnayoḥ vṛttapīnānām
Locativevṛttapīne vṛttapīnayoḥ vṛttapīneṣu

Compound vṛttapīna -

Adverb -vṛttapīnam -vṛttapīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria