Declension table of ?vṛttaniṣpāvikā

Deva

FeminineSingularDualPlural
Nominativevṛttaniṣpāvikā vṛttaniṣpāvike vṛttaniṣpāvikāḥ
Vocativevṛttaniṣpāvike vṛttaniṣpāvike vṛttaniṣpāvikāḥ
Accusativevṛttaniṣpāvikām vṛttaniṣpāvike vṛttaniṣpāvikāḥ
Instrumentalvṛttaniṣpāvikayā vṛttaniṣpāvikābhyām vṛttaniṣpāvikābhiḥ
Dativevṛttaniṣpāvikāyai vṛttaniṣpāvikābhyām vṛttaniṣpāvikābhyaḥ
Ablativevṛttaniṣpāvikāyāḥ vṛttaniṣpāvikābhyām vṛttaniṣpāvikābhyaḥ
Genitivevṛttaniṣpāvikāyāḥ vṛttaniṣpāvikayoḥ vṛttaniṣpāvikāṇām
Locativevṛttaniṣpāvikāyām vṛttaniṣpāvikayoḥ vṛttaniṣpāvikāsu

Adverb -vṛttaniṣpāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria