Declension table of vṛttamuktāvalī

Deva

FeminineSingularDualPlural
Nominativevṛttamuktāvalī vṛttamuktāvalyau vṛttamuktāvalyaḥ
Vocativevṛttamuktāvali vṛttamuktāvalyau vṛttamuktāvalyaḥ
Accusativevṛttamuktāvalīm vṛttamuktāvalyau vṛttamuktāvalīḥ
Instrumentalvṛttamuktāvalyā vṛttamuktāvalībhyām vṛttamuktāvalībhiḥ
Dativevṛttamuktāvalyai vṛttamuktāvalībhyām vṛttamuktāvalībhyaḥ
Ablativevṛttamuktāvalyāḥ vṛttamuktāvalībhyām vṛttamuktāvalībhyaḥ
Genitivevṛttamuktāvalyāḥ vṛttamuktāvalyoḥ vṛttamuktāvalīnām
Locativevṛttamuktāvalyām vṛttamuktāvalyoḥ vṛttamuktāvalīṣu

Compound vṛttamuktāvali - vṛttamuktāvalī -

Adverb -vṛttamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria