Declension table of ?vṛttamālā

Deva

FeminineSingularDualPlural
Nominativevṛttamālā vṛttamāle vṛttamālāḥ
Vocativevṛttamāle vṛttamāle vṛttamālāḥ
Accusativevṛttamālām vṛttamāle vṛttamālāḥ
Instrumentalvṛttamālayā vṛttamālābhyām vṛttamālābhiḥ
Dativevṛttamālāyai vṛttamālābhyām vṛttamālābhyaḥ
Ablativevṛttamālāyāḥ vṛttamālābhyām vṛttamālābhyaḥ
Genitivevṛttamālāyāḥ vṛttamālayoḥ vṛttamālānām
Locativevṛttamālāyām vṛttamālayoḥ vṛttamālāsu

Adverb -vṛttamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria