Declension table of ?vṛttamāṇikyamālā

Deva

FeminineSingularDualPlural
Nominativevṛttamāṇikyamālā vṛttamāṇikyamāle vṛttamāṇikyamālāḥ
Vocativevṛttamāṇikyamāle vṛttamāṇikyamāle vṛttamāṇikyamālāḥ
Accusativevṛttamāṇikyamālām vṛttamāṇikyamāle vṛttamāṇikyamālāḥ
Instrumentalvṛttamāṇikyamālayā vṛttamāṇikyamālābhyām vṛttamāṇikyamālābhiḥ
Dativevṛttamāṇikyamālāyai vṛttamāṇikyamālābhyām vṛttamāṇikyamālābhyaḥ
Ablativevṛttamāṇikyamālāyāḥ vṛttamāṇikyamālābhyām vṛttamāṇikyamālābhyaḥ
Genitivevṛttamāṇikyamālāyāḥ vṛttamāṇikyamālayoḥ vṛttamāṇikyamālānām
Locativevṛttamāṇikyamālāyām vṛttamāṇikyamālayoḥ vṛttamāṇikyamālāsu

Adverb -vṛttamāṇikyamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria