Declension table of ?vṛttaka

Deva

MasculineSingularDualPlural
Nominativevṛttakaḥ vṛttakau vṛttakāḥ
Vocativevṛttaka vṛttakau vṛttakāḥ
Accusativevṛttakam vṛttakau vṛttakān
Instrumentalvṛttakena vṛttakābhyām vṛttakaiḥ vṛttakebhiḥ
Dativevṛttakāya vṛttakābhyām vṛttakebhyaḥ
Ablativevṛttakāt vṛttakābhyām vṛttakebhyaḥ
Genitivevṛttakasya vṛttakayoḥ vṛttakānām
Locativevṛttake vṛttakayoḥ vṛttakeṣu

Compound vṛttaka -

Adverb -vṛttakam -vṛttakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria