Declension table of ?vṛttajñā

Deva

FeminineSingularDualPlural
Nominativevṛttajñā vṛttajñe vṛttajñāḥ
Vocativevṛttajñe vṛttajñe vṛttajñāḥ
Accusativevṛttajñām vṛttajñe vṛttajñāḥ
Instrumentalvṛttajñayā vṛttajñābhyām vṛttajñābhiḥ
Dativevṛttajñāyai vṛttajñābhyām vṛttajñābhyaḥ
Ablativevṛttajñāyāḥ vṛttajñābhyām vṛttajñābhyaḥ
Genitivevṛttajñāyāḥ vṛttajñayoḥ vṛttajñānām
Locativevṛttajñāyām vṛttajñayoḥ vṛttajñāsu

Adverb -vṛttajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria