Declension table of ?vṛttajña

Deva

NeuterSingularDualPlural
Nominativevṛttajñam vṛttajñe vṛttajñāni
Vocativevṛttajña vṛttajñe vṛttajñāni
Accusativevṛttajñam vṛttajñe vṛttajñāni
Instrumentalvṛttajñena vṛttajñābhyām vṛttajñaiḥ
Dativevṛttajñāya vṛttajñābhyām vṛttajñebhyaḥ
Ablativevṛttajñāt vṛttajñābhyām vṛttajñebhyaḥ
Genitivevṛttajñasya vṛttajñayoḥ vṛttajñānām
Locativevṛttajñe vṛttajñayoḥ vṛttajñeṣu

Compound vṛttajña -

Adverb -vṛttajñam -vṛttajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria