Declension table of ?vṛttajña

Deva

MasculineSingularDualPlural
Nominativevṛttajñaḥ vṛttajñau vṛttajñāḥ
Vocativevṛttajña vṛttajñau vṛttajñāḥ
Accusativevṛttajñam vṛttajñau vṛttajñān
Instrumentalvṛttajñena vṛttajñābhyām vṛttajñaiḥ vṛttajñebhiḥ
Dativevṛttajñāya vṛttajñābhyām vṛttajñebhyaḥ
Ablativevṛttajñāt vṛttajñābhyām vṛttajñebhyaḥ
Genitivevṛttajñasya vṛttajñayoḥ vṛttajñānām
Locativevṛttajñe vṛttajñayoḥ vṛttajñeṣu

Compound vṛttajña -

Adverb -vṛttajñam -vṛttajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria