Declension table of ?vṛttahīnā

Deva

FeminineSingularDualPlural
Nominativevṛttahīnā vṛttahīne vṛttahīnāḥ
Vocativevṛttahīne vṛttahīne vṛttahīnāḥ
Accusativevṛttahīnām vṛttahīne vṛttahīnāḥ
Instrumentalvṛttahīnayā vṛttahīnābhyām vṛttahīnābhiḥ
Dativevṛttahīnāyai vṛttahīnābhyām vṛttahīnābhyaḥ
Ablativevṛttahīnāyāḥ vṛttahīnābhyām vṛttahīnābhyaḥ
Genitivevṛttahīnāyāḥ vṛttahīnayoḥ vṛttahīnānām
Locativevṛttahīnāyām vṛttahīnayoḥ vṛttahīnāsu

Adverb -vṛttahīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria