Declension table of ?vṛttahīna

Deva

NeuterSingularDualPlural
Nominativevṛttahīnam vṛttahīne vṛttahīnāni
Vocativevṛttahīna vṛttahīne vṛttahīnāni
Accusativevṛttahīnam vṛttahīne vṛttahīnāni
Instrumentalvṛttahīnena vṛttahīnābhyām vṛttahīnaiḥ
Dativevṛttahīnāya vṛttahīnābhyām vṛttahīnebhyaḥ
Ablativevṛttahīnāt vṛttahīnābhyām vṛttahīnebhyaḥ
Genitivevṛttahīnasya vṛttahīnayoḥ vṛttahīnānām
Locativevṛttahīne vṛttahīnayoḥ vṛttahīneṣu

Compound vṛttahīna -

Adverb -vṛttahīnam -vṛttahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria