Declension table of ?vṛttahīna

Deva

MasculineSingularDualPlural
Nominativevṛttahīnaḥ vṛttahīnau vṛttahīnāḥ
Vocativevṛttahīna vṛttahīnau vṛttahīnāḥ
Accusativevṛttahīnam vṛttahīnau vṛttahīnān
Instrumentalvṛttahīnena vṛttahīnābhyām vṛttahīnaiḥ vṛttahīnebhiḥ
Dativevṛttahīnāya vṛttahīnābhyām vṛttahīnebhyaḥ
Ablativevṛttahīnāt vṛttahīnābhyām vṛttahīnebhyaḥ
Genitivevṛttahīnasya vṛttahīnayoḥ vṛttahīnānām
Locativevṛttahīne vṛttahīnayoḥ vṛttahīneṣu

Compound vṛttahīna -

Adverb -vṛttahīnam -vṛttahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria