Declension table of ?vṛttadīpikā

Deva

FeminineSingularDualPlural
Nominativevṛttadīpikā vṛttadīpike vṛttadīpikāḥ
Vocativevṛttadīpike vṛttadīpike vṛttadīpikāḥ
Accusativevṛttadīpikām vṛttadīpike vṛttadīpikāḥ
Instrumentalvṛttadīpikayā vṛttadīpikābhyām vṛttadīpikābhiḥ
Dativevṛttadīpikāyai vṛttadīpikābhyām vṛttadīpikābhyaḥ
Ablativevṛttadīpikāyāḥ vṛttadīpikābhyām vṛttadīpikābhyaḥ
Genitivevṛttadīpikāyāḥ vṛttadīpikayoḥ vṛttadīpikānām
Locativevṛttadīpikāyām vṛttadīpikayoḥ vṛttadīpikāsu

Adverb -vṛttadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria