Declension table of vṛttacūḍa

Deva

MasculineSingularDualPlural
Nominativevṛttacūḍaḥ vṛttacūḍau vṛttacūḍāḥ
Vocativevṛttacūḍa vṛttacūḍau vṛttacūḍāḥ
Accusativevṛttacūḍam vṛttacūḍau vṛttacūḍān
Instrumentalvṛttacūḍena vṛttacūḍābhyām vṛttacūḍaiḥ vṛttacūḍebhiḥ
Dativevṛttacūḍāya vṛttacūḍābhyām vṛttacūḍebhyaḥ
Ablativevṛttacūḍāt vṛttacūḍābhyām vṛttacūḍebhyaḥ
Genitivevṛttacūḍasya vṛttacūḍayoḥ vṛttacūḍānām
Locativevṛttacūḍe vṛttacūḍayoḥ vṛttacūḍeṣu

Compound vṛttacūḍa -

Adverb -vṛttacūḍam -vṛttacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria