Declension table of ?vṛttacandrodaya

Deva

MasculineSingularDualPlural
Nominativevṛttacandrodayaḥ vṛttacandrodayau vṛttacandrodayāḥ
Vocativevṛttacandrodaya vṛttacandrodayau vṛttacandrodayāḥ
Accusativevṛttacandrodayam vṛttacandrodayau vṛttacandrodayān
Instrumentalvṛttacandrodayena vṛttacandrodayābhyām vṛttacandrodayaiḥ vṛttacandrodayebhiḥ
Dativevṛttacandrodayāya vṛttacandrodayābhyām vṛttacandrodayebhyaḥ
Ablativevṛttacandrodayāt vṛttacandrodayābhyām vṛttacandrodayebhyaḥ
Genitivevṛttacandrodayasya vṛttacandrodayayoḥ vṛttacandrodayānām
Locativevṛttacandrodaye vṛttacandrodayayoḥ vṛttacandrodayeṣu

Compound vṛttacandrodaya -

Adverb -vṛttacandrodayam -vṛttacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria