Declension table of ?vṛttabījakā

Deva

FeminineSingularDualPlural
Nominativevṛttabījakā vṛttabījake vṛttabījakāḥ
Vocativevṛttabījake vṛttabījake vṛttabījakāḥ
Accusativevṛttabījakām vṛttabījake vṛttabījakāḥ
Instrumentalvṛttabījakayā vṛttabījakābhyām vṛttabījakābhiḥ
Dativevṛttabījakāyai vṛttabījakābhyām vṛttabījakābhyaḥ
Ablativevṛttabījakāyāḥ vṛttabījakābhyām vṛttabījakābhyaḥ
Genitivevṛttabījakāyāḥ vṛttabījakayoḥ vṛttabījakānām
Locativevṛttabījakāyām vṛttabījakayoḥ vṛttabījakāsu

Adverb -vṛttabījakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria